Sunday, February 22, 2009

Devotional

I will update the Mantras/Slokas regularly. Please inform me for any particular ones.

ధర్మస్య విజయోస్తు, అధర్మస్య నాశోస్తు, ప్రాణిషు సద్దావనాస్తు, విశ్వస్య కళ్యాణమస్తు.
Sree Raghavendra Strothram
श्रीपूर्णबॊधगुरुतीर्थपयॊब्धिपारा कामारिमाक्षविषमाक्षशिरः स्पृशन्ती
पूर्वोत्तरामिततरङ्ग चरत्सुहंसा दॆवाळिसॆवितपराङ्घ्रिपयॊजलग्ना

जीवॆशभॆदगुणपूर्तिजगत्सुसत्त्व नूचॊच्चभावमुखनक्रगणैः समॆता दुर्वाध्यजापतिगिळैर्गुरुराघवॆन्द्रवाग्दॆवतासरिदमुं विमलीकरॊतु
श्रीराघवॆन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भयः
अघाद्रिसम्भॆदनदृष्तिवज्रः क्षमासुरॆन्द्रॊsवतु मां सदाsयम्

श्रीराघवॆन्द्रॊहरिपादकञ्ज निषॆवणाल्लब्धसमस्तसम्पत्दॆवस्वभावॊ
दिविजद्रुमॊsयमिष्टप्रदॊ मॆ सततं स भूयात्

भव्यस्वरूपॊ भवदुःखतूलसङ्घाग्निचर्यः सुखधैर्यशालीसमस्तदुष्टग्रहनिग्रहॆशॊ दुरत्ययॊपप्लवसिन्धुसॆतुः

निरस्तदॊषॊ निरवध्यवॆषः प्रत्यर्थिमूकत्त्वनिदानभाषःविद्वत्परिज्नॆयमहाविशॆषॊ वाग्वैखरीनिर्जितभव्यशॆषः
सन्तानसम्पत्परिशुद्धभक्ति विज्नानवाग्दॆहसुपाटवादीन्दत्त्वा शरीरॊत्थसमस्तदॊषान् हत्त्वा स नॊsव्याद्गुरुराघवॆन्द्रः
यत्पादॊदकसञ्चयः सुरनदीमुख्यापगासादितासङ्ख्याsनुत्तमपुण्यसङ्घ विलसत्प्रख्यातपुण्यावहः
दुस्तापत्रयनाशनॊ भुवि महा वन्ध्यासुपुत्रप्रदॊव्यङ्गस्वङ्गसमृद्धिदॊ ग्रहमहापापापहस्तं श्रयॆ
यत्पादकञ्जरजसा परिभूषिताङ्ग यत्पादपद्ममधुपायितमानसा यॆयत्पादपद्मपरिकीर्तनजीर्णवाचस्तद्दर्शनं दुरितकाननदावभूतम्
सर्वतन्त्रस्वतन्त्रॊsसौ श्रीमध्वमतवर्धनःविजयीन्द्रकराब्जॊत्थसुधीन्द्रवरपुत्रकः
श्रीराघवॆन्द्रॊ यतिराड् गुरुर्मॆ स्याद्भयापहःज्नानभक्तिसुपुत्रायुः यशः श्रीपुण्यवर्धनः
प्रतिवादिजयस्वान्तभॆदचिह्नादरॊ गुरुःसर्वविद्याप्रवीणॊsन्यॊ राघवॆन्द्रान्नविध्यते
अपरॊक्षीकृतः श्रीशः समुपॆक्षितभावजःअपॆक्षितप्रदाताsन्यॊ राघवॆन्द्रान्नविद्यते
दयादाक्षिण्यवैराग्यवाग्पाटवमुखाङ्कितःशापानुग्रहशक्तॊsन्यॊ राघवॆन्द्रान्नविद्यते
अज्नानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयाःतन्द्राकम्पवचःकौण्ठ्यमुखा यॆ चॆन्द्रियॊद्भवाः
दॊषास्तॆ नाशमायान्ति राघवॆन्द्रप्रसादतःॐ श्री राघवेन्द्राय नमः इत्यष्टाक्षर मन्त्रतः
जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्नसंशयःहन्तु नः कायजान् दॊषानात्मात्मीयसमुद्भवान्
सर्वानपि पुमर्थान्च ददातु गुरुरात्मवित्इति कालत्रयॆ नित्यं प्रार्थनां यः करॊति सः
इहामुत्राप्तसर्वॆष्टॊ मॊदतॆ नात्र संशयःअगम्यमहिमा लॊकॆ राघवॆन्द्रॊ महायशाः
श्रीमध्वमतदुग्धाब्धिचन्द्रॊsवतु सदाsनघःसर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम्
करॊमि तव सिद्धस्य वृन्दावनगतं जलम्शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तयॆ
सर्वाभीष्टार्थसिद्ध् यर्थ नमस्कारं करॊम्यहम् तव सङ्कीर्तनं वॆदशास्त्रार्थज्नानसिद्धयॆ
संसारॆsक्षयसागरॆ प्रकृतितॊsगाधॆ सदा दुस्तरॆसर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुलॆ
नानाविभ्रमदुर्भ्रमॆsमितभयस्तॊमादिफॆनॊत्कटॆदुःखॊत्कृष्टविषॆ समुद्धर गुरॊ मा मग्नरूपं सदा
राघवॆन्द्रगुरुस्तॊत्रं यः पटॆद् भक्तिपूर्वकम्तस्य कुष्ठादिरॊगाणां निवृत्तिस्त्वरया

annapoorNaaShThakam / అన్నపూర్ణాష్టకమ్

నిత్యానందకరీ వరాభయకరీ సౌందర్య రత్నాకరీ
నిర్ధూతాఖిల ఘోరపావనకరీ ప్రత్యక్షమాహేశ్వరీ
ప్రాలేయాచలవంశపావనకరీ కాశీపురాధీశ్వరీ
భిక్షాం దేహి కృపావలంబనకరీ మాతాన్నపూర్ణేశ్వరీ ౧
Problem in transliteration: “ghOra” is not typed correctly. It is typed as “gho” (second row). I will update once transliteration is possible.

నానారత్న విచిత్రభూషణకరీ హేమాంబరాడంబరి
ముక్తాహార విడంబమాన విలసద్వక్షోజ కుంభాంతరీ
కాశ్మీరాగరు వాసితాంగ రుచిరా కాశీపురాధీశ్వరీ
భిక్షాం దేహి కృపావలంబనకరీ మాతాన్నపూర్ణేశ్వరీ ౨

యోగానందకరీ రిపుక్షయకరీ ధర్మైకనిష్ఠాకరీ
చంద్రార్కానల భాసమానలహరీ త్రైలోక్యరక్షాకరీ
సర్వైశ్వర్యకరీ తపఃఫలకరీ కాశీపురాధీశ్వరీ
భిక్షాం దేహి కృపావలంబనకరీ మాతాన్నపూర్ణేశ్వరీ ౩

కైలాసాచల కందరాలయకరీ గౌరీ ఉమా శాంకరీ
కౌమారీ నిగమార్థగోచరకరీ ఓంకార బీజాక్షరీ
మోక్షద్వార కవాటపాటనకరీ కాశీపురాధీశ్వరీ
భిక్షాం దేహి కృపావలంబనకరీ మాతాన్నపూర్ణేశ్వరీ ౪


ಅನ್ನಪೂರ್ಣಾಷ್ಟಕಮ್

ನಿತ್ಯಾನಂದಕರೀ ವರಾಭಯಕರೀ ಸೌಂದರ್ಯ ರತ್ನಾಕರೀ
ನಿರ್ಧೂತಾಖಿಲ ಘೋರಪಾವನಕರೀ ಪ್ರತ್ಯಕ್ಷಮಾಹೇಶ್ವರೀ
ಪ್ರಾಲೇಯಾಚಲವಂಶಪಾವನಕರೀ ಕಾಶೀಪುರಾಧೀಶ್ವರೀ
ಭಿಕ್ಷಾಂ ದೇಹಿ ಕೃಪಾವಲಂಬನಕರೀ ಮಾತಾನ್ನಪೂರ್ಣೇಶ್ವರೀ ೧

ನಾನಾರತ್ನ ವಿಚಿತ್ರಭೂಷಣಕರೀ ಹೇಮಾಂಬರಾಡಂಬರಿ
ಮುಕ್ತಾಹಾರ ವಿಡಂಬಮಾನ ವಿಲಸದ್ವಕ್ಷೋಜ ಕುಂಭಾಂತರೀ
ಕಾಶ್ಮೀರಾಗರು ವಾಸಿತಾಂಗ ರುಚಿರಾ ಕಾಶೀಪುರಾಧೀಶ್ವರೀ
ಭಿಕ್ಷಾಂ ದೇಹಿ ಕೃಪಾವಲಂಬನಕರೀ ಮಾತಾನ್ನಪೂರ್ಣೇಶ್ವರೀ ೨


ಯೋಗಾನಂದಕರೀ ರಿಪುಕ್ಷಯಕರೀ ಧರ್ಮೈಕನಿಷ್ಠಾಕರೀ
ಚಂದ್ರಾರ್ಕಾನಲ ಭಾಸಮಾನಲಹರೀ ತ್ರೈಲೋಕ್ಯರಕ್ಷಾಕರೀ
ಸರ್ವೈಶ್ವರ್ಯಕರೀ ತಪಃಫಲಕರೀ ಕಾಶೀಪುರಾಧೀಶ್ವರೀ
ಭಿಕ್ಷಾಂ ದೇಹಿ ಕೃಪಾವಲಂಬನಕರೀ ಮಾತಾನ್ನಪೂರ್ಣೇಶ್ವರೀ ೩


ಕೈಲಾಸಾಚಲ ಕಂದರಾಲಯಕರೀ ಗೌರೀ ಉಮಾ ಶಾಂಕರೀ
ಕೌಮಾರೀ ನಿಗಮಾರ್ಥಗೋಚರಕರೀ ಓಂಕಾರ ಬೀಜಾಕ್ಷರೀ
ಮೋಕ್ಷದ್ವಾರ ಕವಾಟಪಾಟನಕರೀ ಕಾಶೀಪುರಾಧೀಶ್ವರೀ
ಭಿಕ್ಷಾಂ ದೇಹಿ ಕೃಪಾವಲಂಬನಕರೀ ಮಾತಾನ್ನಪೂರ್ಣೇಶ್ವರೀ ೪

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.